FACTS ABOUT BHAIRAV KAVACH REVEALED

Facts About bhairav kavach Revealed

Facts About bhairav kavach Revealed

Blog Article



रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २॥

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

Energizing with Prana: Devotees may possibly carry out pranayama or breath Command physical exercises to infuse the Kavach with prana (existence power Power), more enhancing its protecting traits.

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

As per the legend, Sri Batuka Bhairva was a 5-yr-old boy or girl who was incarnated to diminish the demon named ‘’Aapadh’’. It will also be construed that the Slokam would be to be recited to overcome fears here and hazards.

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

Report this page